वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः पवमानः ऋषि: शतं वैखानसाः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣢ग्ने꣣ प꣡व꣢स्व꣣ स्व꣡पा꣢ अ꣣स्मे꣡ वर्चः꣢꣯ सु꣣वी꣡र्य꣢म् । द꣡ध꣢द्र꣣यिं꣢꣫ मयि꣣ पो꣡ष꣢म् ॥१५२०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधद्रयिं मयि पोषम् ॥१५२०॥

मन्त्र उच्चारण
पद पाठ

अ꣡ग्ने꣢꣯ । प꣡व꣢꣯स्व । स्व꣡पाः꣢꣯ । सु꣣ । अ꣡पाः꣢ । अ꣣स्मे꣡इति꣢ । व꣡र्चः꣢꣯ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् । द꣡ध꣢꣯त् । र꣣यि꣢म् । म꣡यि꣢꣯ । पो꣡ष꣢꣯म् ॥१५२०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1520 | (कौथोम) 7 » 1 » 12 » 3 | (रानायाणीय) 14 » 3 » 3 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह बताया गया है कि योगप्रशिक्षक क्या करे।

पदार्थान्वयभाषाः -

हे (अग्ने) योगविद्या के पण्डित योगिराज ! (स्वपाः) शुभ कर्मोंवाले आप (अस्मे) हमारे लिए (सुवीर्यम्) श्रेष्ठ वीर्य से युक्त (वर्चः) योगजन्य तेज (पवस्व) प्राप्त कराओ और (मयि) मुझ योग के जिज्ञासु में (पोषम्) पोषक (रयिम्) विवेकख्यातिरूप अध्यात्म-ऐश्वर्य (दधत्) धारण कराओ ॥३॥

भावार्थभाषाः -

योगप्रशिक्षक योगिराज स्वयं शुभकर्मों का कर्ता होता हुआ शिष्यों को भी शुभ कर्म करने का उपदेश दे और योगाभ्यास के द्वारा उन मुमुक्षु शिष्यों को वर्चस्वी तथा विवेकख्याति से सम्पन्न करके मोक्ष का अधिकारी बना दे ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ योगप्रशिक्षकः किं कुर्यादित्युच्यते।

पदार्थान्वयभाषाः -

हे (अग्ने) योगविद्याविद् विद्वन् ! (स्वपाः) शोभनानि अपांसि कर्माणि यस्य तादृशः त्वम् (अस्मे) अस्मभ्यम् (सुवीर्यम्) श्रेष्ठवीर्योपेतम् (वर्चः) योगजन्यं तेजः (पवस्व) प्रापय, किञ्च (मयि) योगजिज्ञासौ (पोषम्) पोषकम् (रयिम्) विवेकख्यातिरूपम् अध्यात्मं धनम् (दधत्) धारयन्, भवेति शेषः ॥३॥

भावार्थभाषाः -

योगप्रशिक्षको योगिराट् स्वयं शुभकर्मा सन् शिष्यानपि शुभकर्मकरणायोपदिशेत्, योगाभ्यासद्वारा च तान् मुमुक्षून् वर्चस्विनः विवेकख्यातिमतश्च कृत्वा निःश्रेयसाधिकारिणः कुर्यात् ॥३॥